विशेषक _viśēṣaka

विशेषक _viśēṣaka
विशेषक a.
1 Distinguishing, distinctive.
-2 Restric- tive; ननु विशेषकः शब्दः श्रूयते ब्रह्मवर्चसकमिति । नैष विशेषकः । उपाधिकर एषः । ŚB. on MS.4.3.2.
-कः, -कम् 1 A dis- tinguishing feature or characteristic, an attribute.
-2 A discriminative or distinguishing quality.
-3 A mark on the forehead with sandal, saffron &c.
-4 Drawing lines of painting on the face and person with coloured unguents and cosmetics; प्रत्याख्यातविशेषकं कुरबकं श्यामाव- दातारुणम् M.3 5; स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु Ku.3.33; R.9.29; Śi.3.63;1.84.
-कः A par- ticular form of speech; cf. विशेषोक्ति.
-कम् A group of three stanzas forming one grammatical sentence; द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्भिः स्यात्तदूर्ध्वं कुलकं स्मृतम् ॥.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем сделать НИР

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”