- विशेषक _viśēṣaka
- विशेषक a.1 Distinguishing, distinctive.-2 Restric- tive; ननु विशेषकः शब्दः श्रूयते ब्रह्मवर्चसकमिति । नैष विशेषकः । उपाधिकर एषः । ŚB. on MS.4.3.2.-कः, -कम् 1 A dis- tinguishing feature or characteristic, an attribute.-2 A discriminative or distinguishing quality.-3 A mark on the forehead with sandal, saffron &c.-4 Drawing lines of painting on the face and person with coloured unguents and cosmetics; प्रत्याख्यातविशेषकं कुरबकं श्यामाव- दातारुणम् M.3 5; स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु Ku.3.33; R.9.29; Śi.3.63;1.84.-कः A par- ticular form of speech; cf. विशेषोक्ति.-कम् A group of three stanzas forming one grammatical sentence; द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्भिः स्यात्तदूर्ध्वं कुलकं स्मृतम् ॥.
Sanskrit-English dictionary. 2013.